Caturthaṃ kośasthānam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

चतुर्थं कोशस्थानम्

caturthaṃ kośasthānam



oṃ namo buddhāya|



karmajaṃ lokavaicitryaṃ cetanā tatkṛtaṃ ca tat|

cetanā mānasaṃ karma tajjaṃ vākkāyakarmaṇī||1||



te tu vijñaptyavijñaptī kāyavijñaptiriṣyate|

saṃsthānaṃ na gatiryasmātsaṃskṛtaṃ kṣaṇikaṃ vyayāt||2||



na kasyacidahetoḥ syāt hetuḥ syācca vināśakaḥ|

dvigrāhyaṃ syāt na cāṇau tat vāgvijñaptistu vāgdhvaniḥ||3||



trividhāmalarūpoktivṛddhayakurvatpathādibhiḥ|

kṣaṇādūrdhvamavijñaptiḥ kāmāptātītabhūtajā||4||



svāni bhūtānyupādāya kāyavākkarma sāsravam|

anāsravaṃ yatra jātaḥ avijñaptiranupāttikā||5||



naiḥṣyandikī ca sattvākhyā niṣyandopāttabhūtajā|

samādhijau pacayikānupāttābhinnabhūtajā||6||



nāvyākṛtāstyavijñaptiḥ tridhā'nvyat aśubhaṃ punaḥ|

kāme rūpe'pyavijñaptiḥ vijñaptiḥ savicārayoḥ||7||



kāme'pi nivṛtā nāsti samutthānamasadyataḥ|

paramārthaśubho mokṣaḥ svato mūlahyrapatrapāḥ||8||



saṃprayogeṇa tadyuktāḥ samutthā nāt kriyādayaḥ|

viparyayeṇākuśalaṃ paramāvyākṛte dhruve||9||



samutthānaṃ dvidhā hetutatkṣaṇotthānasaṃjñitam|

pravartakaṃ tayorādyaṃ dvitīyamanuvartakam||10||



pravartakaṃ dṛṣṭiheyaṃ vijñānam ubhayaṃ punaḥ|

mānasaṃ bhāvanāheyaṃ pañcakaṃ tvanuvartakam||11||



pravartake śubhādau hi syāttridhā'pyanuvartakam|

tulyaṃ muneḥ śubhaṃ yāvat nobhayaṃ tu vipākajam||12||



avijñaptistridhā jñeyā saṃvarāsaṃvaretarā|

saṃvaraḥ prātimokṣākhyo dhyānajo'nāsravastathā||13||



aṣṭadhā prātimokṣākhyaḥ dravyatastu caturvidhaḥ|

liṅgato nāmasaṃcārāt pṛthak te cāvirodhinaḥ||14||



pañcāṣṭadaśasarvebhyo varjyebhyo viratigrahāt|

upāsakopavāsasthaśramaṇoddeśabhikṣutā||15||



śīlaṃ sucaritaṃ karma saṃvaraścocyate punaḥ|

ādye vijñaptyavijñapto prātimokṣakriyāpathaḥ||16||



prātimokṣānvitā aṣṭau dhyānajena tadanvitaḥ|

anāsraveṇāryasattvāḥ antyau cittānuvartinau||17||



anāgamye prahāṇākhyau tāvānantaryamārgajau|

saṃprajñānasmṛtī dve tu manaindriyasaṃvarau||18||



prātimokṣasthito nityamatyāgā dvartamānayā|

avijñaptyā'nvitaḥ pūrvāt kṣaṇādūrdhvamatītayā||19||



tathaivāsaṃvarastho'pi dhyānasaṃvaravān sadā|

atītājātayā āryastu prathame nābhyatītayā||20||



samāhītāryamārgasthau tau yuktau vartamānayā|

madhyasthasyāsti cedādau madhyayā ūrdhvaṃ dvikālayā||21||



asaṃvarasthaḥ śubhayā'śubhayā saṃvare sthitaḥ|

avijñaptyānvito yāvat prasādakleśavegavān||22||



vijñaptyā tu punaḥ sarve kurvanto madhyayānvitāḥ|

atītayā kṣaṇādūrdhvamātyāgāt nāstyajātayā||23||



nivṛtānivṛtābhyāṃ ca nātītābhyāṃ samanvitaḥ|

asaṃvaro duścaritaṃ dauḥśīlyaṃ karma tatpathaḥ||24||



vijñaptyaivānvitaḥ kurvanmadhyastho mṛducetanaḥ|

tyaktānutpannavijñaptiravijñaptyāryapudgalaḥ||25||



dhyānajo dhyānabhūmyaiva labhyate anāsravastayā|

āryayā prātimokṣākhyaḥ paravijñapanādibhiḥ||26||



yāvajjīvaṃ samādānamahorātraṃ ca saṃvṛteḥ|

nāsaṃvaro'styahorātraṃ na kilaivaṃ pragṛhyate||27||



kālyaṃ grāhyo'nyato nīcaiḥ sthitenoktānuvāditā|

upavāsaḥ samagrāṅgo nirbhūṣeṇāniśākṣayāt||28||



śīlāṅgānyapramādāṅgaṃ vratāṅgāni yathākramam|

catvāryekaṃ tathā trīṇi smṛtināśo madaśca taiḥ||29||



anyasyāpyupavāso'sti śaraṇaṃ tvagatasya na|

upāsakatvopagamātsaṃvṛt uktistu bhikṣuvat||30||



sarve cet saṃvṛtā ekadeśakāryādayaḥ katham|

tatpalanāt kila proktāḥ mṛdvāditvaṃ yathā manaḥ||31||



buddhasaṃghakarāndharmānaśaikṣānubhayāṃśca saḥ|

nirvāṇaṃ ceti śaraṇaṃ yo yāti śaraṇatrayam||32||



mithyācārātigarhyatvātsaukaryādākriyāptitaḥ|

yathābhyupagamaṃ lābhaḥ saṃvarasya na saṃtate||33||



mṛṣāvādaprasaṅgācca sarvaśikṣāvyatikrame|

pratikṣepaṇasāvadyānmadyādeva anyuguptaye||34||



sarvobhayebhyaḥ kāmāpto vartamānebhya āpyate|

maulebhyaḥ sarvakālebhyo dhyānānāsrava saṃvarau||35||



saṃvaraḥ sarvasattvebhyo vibhāṣā tvaṅgakāraṇaiḥ|

asaṃvarastu sarvebhyaḥ sarvāṅgebhyo na kāraṇaiḥ||36||



asaṃvarasya kriyayā lābho'bhyupagamena vā|

śeṣāvijñaptilābhastu kṣetrādānādarehanāt||37||



prātimokṣadamatyāgaḥ śikṣānikṣepaṇāccyuteḥ|

ubhayavyañjanotpattermūlacchedānniśātyayāt||38||



patanīyena cetyeke saddharmāntadhito'pare|

dhanarṇavattu kāśmīrairāpannasyeṣyate dvayam||39||



bhūmisaṃcārahānibhyāṃ dhyānāptaṃ tyajyate śubham|

tathārūpyāptamāryaṃ tu phalāptyuttaptihānibhiḥ||40||



asaṃvaraḥ saṃvarāptimṛtyudvivyañjanodayaiḥ|

vegādānakriyārthāyurmūlacchedaistu madhyamā||41||



kāmāptaṃ kuśalārūpaṃ mūlacchedordhvajanmataḥ|

pratipakṣodayāt kliṣṭamarūpaṃ tu vihīyate||42||



nṛṇāmasaṃvaro hitvā śaṇḍha paṇḍadvidhākṛtīn|

kurūṃśca saṃvaro'pyevaṃ devānāṃ ca nṛṇāṃ trayaḥ||43||



kāmarūpajadevānāṃ dhyānajaḥ anāsravaḥ punaḥ|

dhyānāntarāsaṃjñisattvavarjyānāmapyarūpiṇām||44||



kṣemākṣemetaratkarma kuśalākuśaletarat|

puṇyāpuṇyamaniñjaṃ ca sukhevedyādi ca trayam||45||



kāmadhātau śubhaṃ karma puṇyamāneñjamūrdhvajam|

tadbhūmiṣu yataḥ karmavipākaṃ prati neñjati||46||



sukhavedyaṃ śubhaṃ dhyānādātṛtīyāt ataḥ param|

aduḥkhāsukhavedyaṃ tu duḥkhavedyamihāśubham||47||



adho'pi madhyamastyeke dhyānāntaravipākataḥ|

apūrvācaramaḥ pākastrayāṇāṃ ceṣyate yataḥ||48||



svabhāvasaṃprayogābhyāmālambanavipākataḥ|

saṃmukhībhāvataśceti pañcadhā vedanīyatā||49||



niyatāniyataṃ tacca niyataṃ trividhaṃ punaḥ|

dṛṣṭadharmādivedyatvāt pañcadhā karma kecana||50||



catuṣkoṭikamityanye nikāyākṣepaṇaṃ tribhiḥ|

sarvatra caturākṣepaḥ śubhasya narake tridhā||51||



yadviraktaḥ sthiro bālastatra notpadyavedyakṛt|

nānyavedyakṛdapyāryaḥ kāme'gre vā'sthiro'pi na||52||



dvāviṃśatividhaṃ kāmeṣvākṣipatyantarābhavaḥ|

dṛṣṭadharmaphalaṃ tacca nikāyo hyeka eva saḥ||53||



tīvrakleśaprasādena sātatyena ca yatkṛtam|

guṇakṣetre ca niyataṃ tatpitrorghātakaṃ ca yat||54||



dṛṣṭadharmaphalaṃ karma kṣetrāśayaviśeṣataḥ|

tadbhūmyatyantavairāgyāt vipāke niyataṃ hi yat||55||



ye nirodhāraṇāmaitrīdarśanārhatphalotthitāḥ|

teṣu kārāpakārāsya phalaṃ sadyo'nubhūyate||56||



kuśalasyāvitarkasya karmaṇo vedanā matā|

vipākaścaitasikyeva kāyikyevāśubhasya tu||57||



cittakṣepo manaścitte sa ca karmavipākajaḥ|

bhayopaghātavaiṣamyaśokaiśca akurukāminām||58||



vaṅkadoṣakaṣāyoktiḥ śāṭhyadveṣajarāgaje|

kṛṣṇaśuklādibhedena punaḥ karma caturvidham||59||



aśubhaṃ rūpakāmāptaṃ śubhaṃ caiva yathākramam|

kṛṣṇaśuklobhayaṃ karma tatkṣayāya nirāsravam||60||



dharmakṣāntiṣu vairāgye cānantaryapathāṣṭake|

yā cetanā dvādaśadhā karma kṛṣṇakṣayāya tat||61||



navame cetanā yā sā kṛṣṇaśuklakṣayāya ca|

śuklasya dhyānavairāgyeṣvantyānantaryamārgajā||62||



anye narakavedyānyakāmavedyaṃ dvayaṃ viduḥ|

dṛgdheyaṃ kṛṣṇamanye anyatkṛṣṇaśuklaṃ tu kāmajam||63||



aśaikṣaṃ kāyavākkarma manaścaiva yathākramam|

maunatrayam tridhā śaucaṃ sarva sucaritatrayam||64||



aśubhaṃ kāyakarmādi mataṃ duścarita trayam|

akarmāpi tvabhidhyādimanoduścaritaṃ tridhā||65||



viparyayātsucaritam tadaudārikasaṃgrahāt|

daśa karmapathā uktā yathāyogaṃ śubhāśubhāḥ||66||



aśubhāḥ ṣaḍavijñaptiḥ dvidhaikaḥ te'pi kurvataḥ|

dvividhāḥ sapta kuśalāḥ avijñaptiḥ samādhijāḥ||67||



sāmantakāstu vijñaptiḥ avijñaptirbhavenna vā|

viparyayeṇa pṛṣṭhāni prayogastu trimūlajaḥ||68||



tadanantarasaṃbhūterabhidhyādyāstrimūlajāḥ|

kuśalāḥ saprayogāntā alobhadveṣamohajāḥ||69||



vadhavyāpādapāruṣyaniṣṭhā dveṣeṇa lobhataḥ|

parastrīgamanābhidhyā'dattādānasamāpanam||70||



mithyādṛṣṭestu mohena śeṣāṇāṃ tribhiriṣyate|

sattvabhogāvadhiṣṭhānaṃ nāmarūpaṃ ca nāma ca||71||



samaṃ prāk ca mṛtasyāsti na maulaḥ anyāśrayodayāt|

senādiṣvekakāryatvāt sarve karttṛvadanvitāḥ||72||



prāṇātipātaḥ saṃcintya parasyābhrāntimāraṇam|

adattādānamanyasvasvīkriyā balacauryataḥ||73||



agamyagamanaṃ kāmamithyācāraścaturvidhaḥ|

anyathāsaṃjñino vākyamarthābhijñe mṛṣāvacaḥ||74||



cakṣuḥ śrotamanaścittairanubhūtaṃ tribhiśca yat|

taddaṣṭaśrutavijñātaṃ mataṃ coktaṃ yathākramam||75||



paiśunyaṃ kliṣṭacittasya vacanaṃ parabhedane|

pārūṣyamapriyaṃ sarva kliṣṭaṃ bhinna pralāpitā||76||



ato'nyat kliṣṭamityanye lapanāgītanāṭyavat|

kuśāstavacca abhidhyā tu parasvaviṣamaspṛhā||77||



vyāpādaḥ sattvavidveṣaḥ nāstidṛṣṭiḥ śubhāśubhe|

mithyādṛṣṭiḥ trayo hyatra panthānaḥ sapta karma ca ||78||



mūlacchedastvasaddṛṣṭayā kāmāptotpattilābhinām|

phalahetvapavādinyā sarvathā kramaśaḥ nṛṣu||79||



chinatti strī pumān dṛṣṭicaritaḥ so'samanvayaḥ|

saṃdhiḥ kāṅkṣāstidṛṣṭibhyāṃ nehānantaryakāriṇaḥ||80||



yugapadyāvadaṣṭābhiraśubhaiḥ saha vartate|

cetanā daśabhiryāvacchubhaiḥ naikāṣṭapañcabhiḥ||81||



bhinnapralāpapārūṣyavyāpādā narake dvidhā|

samanvāgamato'bhidhyāmithyādṛṣṭī kurau trayaḥ||82||



saptamaḥ svayamapyatra kāme'nyatra daśāśubhāḥ|

śubhāstrayastu sarvatra saṃmukhībhāvalābhataḥ||83||



ārūpyāsaṃjñisattveṣu lābhataḥ sapta śeṣite|

saṃmukhībhāvataścāpi hitvā sanarakān kurūn||84||



sarve'dhipatiniṣyandavipākaphaladā matāḥ|

duḥkhanānmāraṇādojonāśanāttrividhaṃ phalam||85||



lobhajaṃ kāyavākkarma mithyājīvaḥ pṛthak kṛtaḥ|

duḥśodhatvāt pariṣkāralobhotthaṃ cet na sūtrataḥ||86||



prahāṇamārge samale saphalaṃ karma pañcabhiḥ|

caturbhiramale anyacca sāsravaṃ yacchubhāśubham||87||



anāsravaṃ punaḥ śeṣaṃ tribhiravyākṛtaṃ ca yat|

catvāri dve tathā trīṇi kuśalasya śubhādayaḥ||88||



aśubhasya śubhādyā dve trīṇi catvāryanukramam|

avyākṛtasya dve trīṇi trīṇī caite śubhādayaḥ||89||



sarve'tītasya catvāri madhyamasyāpyanāgatāḥ|

madhyamā dve ajātasya phalāni trīṇyanāgatāḥ||90||



svabhūmidharmāścatvāri trīṇi dve vā'nyabhūmikāḥ|

śaikṣasya trīṇi śaikṣādyāḥ aśaikṣasya tu karmaṇaḥ||91||



dharmāḥ śaikṣādikā ekaṃ phalaṃ trīṇyapi ca dvayam|

tābhyāmanyasya śaikṣādyā dve dve pañca phalāni ca||92||



trīṇi catvāri caikaṃ ca dṛggheyasya tadādayaḥ|

te dve catvāryatha trīṇi bhāvanāheyakarmaṇaḥ||93||



apraheyasya te tvekaṃ dve catvāri yathākramam|

ayogavihitaṃ kliṣṭaṃ vidhibhraṣṭaṃ ca kecana||94||



ekaṃ janmākṣipatyekam anekaṃ paripūrakam|

nākṣepike samāpattī acitte prāptayo na ca||95||



ānantaryāṇi karmāṇi tīvrakleśo'tha durgatiḥ|

kauravāsaṃjñittvāśca matamāvaraṇatrayam||96||



triṣu dvipeṣvānantarya śaṇḍhā dīnāṃ tu neṣyate|

alpopakārālajjitvāt śeṣe gatiṣu pañcasu||97||



saṃghabhedastvasāmagrīsvabhāvo viprayuktakaḥ|

akliṣṭāvyākṛto dharmaḥ saṃghastena samanvitaḥ||98||



tadavadya mṛṣāvādastena bhettā samanvitaḥ|

avīcau pacyate kalpam adhikairadhikā rujaḥ||99||



bhikṣurdṛk carito vṛttī bhinatti anyatra bāliśān|

śāstṛmārgāntarakṣāntau bhinnaḥ na vivasatyasau||100||



cakrabhedaḥ sa ca mataḥ jambūdvīpe navādibhiḥ|

karmabhedastriṣu dvipeṣu aṣṭabhiradhikaiśca saḥ||101||



ādāvante'rbudāt pūrvaṃ yugāccoparate munau|

sīmāyāṃ cāpyabaddhāyāṃ cakrabhedo na jāyate||102||



upakāriguṇakṣetranirākṛtivipādanāt|

vyañjanāntarito'pi syāt mātā yacchoṇitobhdavaḥ||103||



buddhe na tāḍanecchasya prahārānnordhvamarhati|

nānantaryaprayuktasya vairāgyaphalasaṃbhavaḥ||104||



saṃghabhede mṛṣāvādo mahāvadyatamo mataḥ|

bhavāgracetanā loke mahāphalatamā śubhe||105||



dūṣaṇaṃ māturarhantyā niyatisthasya māraṇam|

bodhisattvasya śaikṣasya saṃghāyadvārahārikā||106||



ānantaryasabhāgāni pañcamaṃ stūpabhedanam|

kṣāntyanāgāmitārhattvaprāptau karmātivighnakṛt||107||



bodhisattvaḥ kuto yāvat yato lakṣaṇa karmakṛt|

sugatiḥ kulajo'vyakṣaḥ pumān jātismaro'nivṛt||108||



jambūdvīpe pumāneva saṃmukhaṃ buddhacetanaḥ|

cintāmayaṃ kalpaśate śeṣa ākṣipate hi tat||109||



ekaikaṃ puṇyaśatajam asaṃkhyeyatrayāntyajāḥ|

vipaśyī dīpakṛdatnaśikhī śākyamuniḥ purā||110||



sarvatra sarva dadataḥ kārūṇyāddānapūraṇam|

aṅgacchede'pyakopāttu rāgiṇaḥ kṣāntiśīlayoḥ||111||



tiṣyastotreṇa vīryasya dhīsamādhyoranantaram|

puṇyaṃ kriyā'tha tadvastu trayaṃ karmapathā yathā||112||



dīyate yena taddānaṃ pūjānugrahakāmyayā|

kāyavākkarma sotthānaṃ mahābhogyaphalaṃ ca tat||113||



svaparārthobhayārthāya nobhayārthāya dīyate|

tadviśeṣaḥ punardātṛvastukṣetraviśeṣataḥ||114||



dātā viśiṣṭaḥ śraddhādyaiḥ satkṛtyādi dadāti ataḥ|

satkārodārarucitā kālānācchedyalābhitā||115||



varṇādisampadā vastu surūpatvaṃ yaśasvi vā|

priyatā sukumārartusukhasparśāṅgatā tataḥ||116||



gatiduḥkhopakāritvaguṇaiḥ kṣetraṃ viśiṣyate|

agraṃ muktasya muktāya bodhisattvasya ca aṣṭamam||117||



mātṛpitṛglānadhārmakathikebhyo'ntyajanmane|

bodhisattvāya cāmeyā anāryebhyo'pi dakṣiṇā||118||



pṛṣṭhaṃ kṣetramadhiṣṭhānaṃ prayogaścetanāśayaḥ|

eṣāṃ mṛdvadhimātratvāt karmamṛdvadhimātratā||119||



saṃcetanasamāptibhyāṃ niṣkraukṛtya vipakṣataḥ|

parivārādvipākācca karmopacittamucyate||120||



caitye tyāgānvayaṃ puṇyaṃ maitryādivadagṛṇhati|

kukṣetre'pīṣṭaphalatā phalabījāviparyayāt||121||



dauḥśīlyamaśubhaṃ rūpaṃ śīlaṃ tadviratiḥ dvidhā|

pratikṣiptācca buddhena viśuddhaṃ tu caturguṇam||122||



dauḥśīlyataddhetvahataṃ tadvipakṣaśamāśritam|

samāhitaṃ tu kuśalaṃ bhāvanā cittavāsanāt||123||



svargāya śīlaṃ prādhānyāt visaṃyogāya bhāvanā|

caturṇāṃ brāhmapuṇyatvaṃ kalpaṃ svargeṣu modanāt||124||



dharmadānaṃ yathābhūta sūtrādyakliṣṭadeśanā|

puṇyanirvāṇanirvedhabhāgīyaṃ kuśalaṃ tridhā||125||



yogapravartitaṃ karma sasamutthāpakaṃ tridhā|

lipimudre sagaṇanaṃ kāvyaṃ saṃkhyā yathākramam||126||



sāvadyā nivṛtā hīnāḥ kliṣṭāḥ dharmāḥ śubhāmalāḥ|

praṇītāḥ saṃskṛtaśubhā sevyāḥ mokṣastvanuttaraḥ||127||



abhidharmakośe karmanirddeśo nāma

caturtha kośasthānamiti||